||Sundarakanda ||

|| Sarga 60||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकाण्डम्
अथ षष्टितमस्सर्गः॥

श्लो॥ तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत।
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः॥1||
समीपं गन्तुमस्माभी राघवस्य महात्मनः।

Hearing those words of Hanuman , Vali's son spoke. 'Vanaras, though Sita was seen, going to Rama without Sita is not proper'.

श्लो॥ दृष्टादेवी न चाऽऽनीता इति तत्र निवेदनम्॥2||
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः।

'I see it as inappropriate. As powerful as you are, saying that we saw Sita and did not bring her back is not appropriate'.

श्लो॥ न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे॥
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः॥3||

'O best of Vanaras, there is none among Devas or Daityas who can equal us in our strength or in our ability flying in the sky'.

श्लो॥ जित्वा लंकां सरक्षौघां हत्या तं रावणं रणे
सीतामादाय गछ्छामःसिद्धार्था हृष्टमानसा ॥4||

'Killing Ravana in the battle along with all Rakshasas and conquering Lanka, we rescue Sita, achieve our goal and come back happily'.

श्लो॥ तेष्वेवं हतवीरेषु राक्षसेषु हनूमता।
किमन्यदत्रकर्तव्यं गृहीत्वा याम जानकीं॥5||

'Hanuman has killed many of those Rakshasas. What is the task left other than bringing back Sita?'

श्लो॥ रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम्।
किंव्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान्॥6||

'Let us bring back Sita to be in the middle of Rama and Lakshmana. Why so many words. No other Vanaras are necessary'.

श्लो॥ वयमेव हि गत्वा तान् हत्वा राक्षसपुंगवान्।
राघवं द्रष्टुमर्हामः सुग्रीवं सह लक्ष्मणम्॥7||

'We can go kill the Rakshasa warriors, then see Rama who is with Lakshmana and Sugriva'.

श्लो॥ तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित्॥8||

Jambavan then spoke affectionately with meaningful words to that best of Vanaras, who made up his mind on the course of action.

श्लो॥ नैषा बुद्धिर्महाबुद्धे यद्ब्रवीषु महाकपे।
विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम्॥9||

'Oh, great Vanara, the thought that is being projected by you is not appropriate. We were ordered to go in the Southern direction in search of Sita'.

श्लो॥ नानेतुं कपिराजेन नैव रामेण धीमता।
कथंचिन्निर्जितां सीतां अस्माभिर्नाभिरोचयेत्॥10||

'Bringing her back was not mentioned by the king of Vanaras or sagacious Rama. Gaining victory in some way and carrying her back may not be liked'

श्लो॥ राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम्।
प्रतिज्ञाय स्वयं राजा सीता विजयमग्रतः॥11||

'Raghava himself took a vow to gain victory and bring back Sita'.

श्लो॥ सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति।
विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च॥
वृथा च दर्शितं वीर्यं भवेद्वानरपुंगवाः॥12||

'How can Vanaras go against that ? Any action in opposition will be a failure and will not lead to happiness. The courage shown in doing so would also be a waste'.

श्लो॥ तस्माद्गच्छाम वै सर्वे यत्र रामः स लक्ष्मणः।
सुग्रीवश्च महातेजाः कार्यस्य निवेदने॥13||

'So we will all go to where Rama and Lakshmana are, and report to them what has been accomplished'.

श्लो॥ न तावदेषा मति रक्षमानो यथा भवान्पश्यति राजपुत्त्र।
यथा तु रामस्य मतिर्निविष्टा तथा भवान्पश्यतु कार्यसिद्धिम्॥14||

'Oh Prince, though your suggestion is appropriate , my mind does not agree with that. We will find what is in the mind of Rama and act in way to ensure victory'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे षष्टितमस्सर्गः ||

||om tat sat||